- प्रजनः _prajanḥ
- 1
प्रजनः 1 Impregnating, begetting, generating, pro- duction; अप्रमोदात् पुनः पुंसः प्रजनं न प्रवर्तते Mb.13.46.4; T. Up.1.9.1; Ms.3.61;9.61.-2 The impregnation of cattle.-3 Bringing forth, bearing; प्रजनार्थं स्त्रियः सृष्टाः Ms.9.96.-4 A generator, progenitor; प्रजनश्चास्मि कन्दर्पः Bg.1.28.-5 The generative organ; प्रजने च प्रजापतिम् (सन्निवेशयेत्) Ms.12.121.2प्रजनः f. The vulva (Ved.).
Sanskrit-English dictionary. 2013.